A 151-18 Jayadrathayāmala
Manuscript culture infobox
Filmed in: A 151/18
Title: Jayadrathayāmala
Dimensions: 34 x 8 cm x 96 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/253
Remarks:
Reel No. A 151/18
Title Jayadrathayāmala
Subject Śaivatantra
Language Sanskrit
Text Features Siddhilakṣmīvidhānakalpa
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 24.0 x 8.0 cm
Folios 96
Lines per Folio 7
Foliation figures in the right-hand margin of the verso
Scribe Nīlakaṇṭharāja
Date of Copying SAM (NS) 762 (~1642 AD)
Owner / Deliverer Kālidāsa
Place of Deposit NAK
Accession No. 1/253
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ
nacchāganī na samudbhavaṃ || (!)
tatra prabhṛtya sau vīro yatra yatra vicārayet ||
mahī tatrāsya varuṇa, prakāśam upayānti hi ||
akṣayyaṃ bahalaṃ (2) hṛdya nātra kāryya (!) vicāraṇā ||
varuṇadhvajāvidhānapaṃcama (!) || ||
atha taṃ saṃpravakṣyāmi pātacakradhvajāvidhiṃ ||
yan na kasya cid ākhyātaṃ muktā tvaṃ vīravaṃ(3)dite ||
tailikānāṃ gṛhaṃ gatvā kuṃbhakāragṛhaṃ tu vā ||
tatra tatpatibhiḥ sardhaṃ yajeta parameśvarī (!) || (fol. 1v1–3)
End
iti rahasyam idaṃ tava suṃndhare (!)
tridaśavanditam eatad alaṃ tayā |
nigad idaṃ paramārthavicitritaṃ
sakalam eva jayadrathavatsale |
na hi tad asti jaga(4)yamaṃdire (!)
vividha ces (!) tridasāsanasundare (!) |
yad iha na prakaṭikṛtamaṃjasā (!)
tava mayā priyabhāṣiṇi[[‥]]dgataṃ || (!)
iha nu kāni kulārṇṇavamadhyato (!)
ni(5)gaditaṃ tridaśendravilāsini |
kramavicitrakalā tu vijṛṃbhitaṃ
tridaśabhe⟨me⟩dagataṃ praṇataṃ yathā || (fol. 96r3–5)
Colophon
iti śrījayadrathayāmale vidyāpi(6)ṭhe (!) siddhilalakṣmīvidhānonāmakalpaṃ (!) || || samvat762 || vaiśākhaśuklapūrṇṇamāsi (!) viśānakṣatra, (!) pariyoga (!) budhavāsare thva kuhnu saṃ(7)purṇṇa (!) || śubhaṃ || || śrīnīlakaṇṭharāje[[na]] likhitaṃ || thvadaṃ śrī3bhavānīśaṃkaraprītina kālidāsana saṃcayayāṅā ||
umeśaprītaye nantraṃ kālidāsena saṃcitaṃ
anena puṇyayogena tayor ante rayo (!) stu me || || (fol. 96r5–7)
Microfilm Details
Reel No. A 151/18
Date of Filming 10-10-1971
Exposures 100
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3
Catalogued by MS/SG
Date 27-03-2006